Declension table of ?abhyukta

Deva

MasculineSingularDualPlural
Nominativeabhyuktaḥ abhyuktau abhyuktāḥ
Vocativeabhyukta abhyuktau abhyuktāḥ
Accusativeabhyuktam abhyuktau abhyuktān
Instrumentalabhyuktena abhyuktābhyām abhyuktaiḥ abhyuktebhiḥ
Dativeabhyuktāya abhyuktābhyām abhyuktebhyaḥ
Ablativeabhyuktāt abhyuktābhyām abhyuktebhyaḥ
Genitiveabhyuktasya abhyuktayoḥ abhyuktānām
Locativeabhyukte abhyuktayoḥ abhyukteṣu

Compound abhyukta -

Adverb -abhyuktam -abhyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria