Declension table of ?abhyukṣitā

Deva

FeminineSingularDualPlural
Nominativeabhyukṣitā abhyukṣite abhyukṣitāḥ
Vocativeabhyukṣite abhyukṣite abhyukṣitāḥ
Accusativeabhyukṣitām abhyukṣite abhyukṣitāḥ
Instrumentalabhyukṣitayā abhyukṣitābhyām abhyukṣitābhiḥ
Dativeabhyukṣitāyai abhyukṣitābhyām abhyukṣitābhyaḥ
Ablativeabhyukṣitāyāḥ abhyukṣitābhyām abhyukṣitābhyaḥ
Genitiveabhyukṣitāyāḥ abhyukṣitayoḥ abhyukṣitānām
Locativeabhyukṣitāyām abhyukṣitayoḥ abhyukṣitāsu

Adverb -abhyukṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria