Declension table of ?abhyukṣita

Deva

NeuterSingularDualPlural
Nominativeabhyukṣitam abhyukṣite abhyukṣitāni
Vocativeabhyukṣita abhyukṣite abhyukṣitāni
Accusativeabhyukṣitam abhyukṣite abhyukṣitāni
Instrumentalabhyukṣitena abhyukṣitābhyām abhyukṣitaiḥ
Dativeabhyukṣitāya abhyukṣitābhyām abhyukṣitebhyaḥ
Ablativeabhyukṣitāt abhyukṣitābhyām abhyukṣitebhyaḥ
Genitiveabhyukṣitasya abhyukṣitayoḥ abhyukṣitānām
Locativeabhyukṣite abhyukṣitayoḥ abhyukṣiteṣu

Compound abhyukṣita -

Adverb -abhyukṣitam -abhyukṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria