Declension table of ?abhyuditā

Deva

FeminineSingularDualPlural
Nominativeabhyuditā abhyudite abhyuditāḥ
Vocativeabhyudite abhyudite abhyuditāḥ
Accusativeabhyuditām abhyudite abhyuditāḥ
Instrumentalabhyuditayā abhyuditābhyām abhyuditābhiḥ
Dativeabhyuditāyai abhyuditābhyām abhyuditābhyaḥ
Ablativeabhyuditāyāḥ abhyuditābhyām abhyuditābhyaḥ
Genitiveabhyuditāyāḥ abhyuditayoḥ abhyuditānām
Locativeabhyuditāyām abhyuditayoḥ abhyuditāsu

Adverb -abhyuditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria