Declension table of ?abhyudīrita

Deva

NeuterSingularDualPlural
Nominativeabhyudīritam abhyudīrite abhyudīritāni
Vocativeabhyudīrita abhyudīrite abhyudīritāni
Accusativeabhyudīritam abhyudīrite abhyudīritāni
Instrumentalabhyudīritena abhyudīritābhyām abhyudīritaiḥ
Dativeabhyudīritāya abhyudīritābhyām abhyudīritebhyaḥ
Ablativeabhyudīritāt abhyudīritābhyām abhyudīritebhyaḥ
Genitiveabhyudīritasya abhyudīritayoḥ abhyudīritānām
Locativeabhyudīrite abhyudīritayoḥ abhyudīriteṣu

Compound abhyudīrita -

Adverb -abhyudīritam -abhyudīritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria