Declension table of ?abhyudīrita

Deva

MasculineSingularDualPlural
Nominativeabhyudīritaḥ abhyudīritau abhyudīritāḥ
Vocativeabhyudīrita abhyudīritau abhyudīritāḥ
Accusativeabhyudīritam abhyudīritau abhyudīritān
Instrumentalabhyudīritena abhyudīritābhyām abhyudīritaiḥ abhyudīritebhiḥ
Dativeabhyudīritāya abhyudīritābhyām abhyudīritebhyaḥ
Ablativeabhyudīritāt abhyudīritābhyām abhyudīritebhyaḥ
Genitiveabhyudīritasya abhyudīritayoḥ abhyudīritānām
Locativeabhyudīrite abhyudīritayoḥ abhyudīriteṣu

Compound abhyudīrita -

Adverb -abhyudīritam -abhyudīritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria