Declension table of ?abhyudgatā

Deva

FeminineSingularDualPlural
Nominativeabhyudgatā abhyudgate abhyudgatāḥ
Vocativeabhyudgate abhyudgate abhyudgatāḥ
Accusativeabhyudgatām abhyudgate abhyudgatāḥ
Instrumentalabhyudgatayā abhyudgatābhyām abhyudgatābhiḥ
Dativeabhyudgatāyai abhyudgatābhyām abhyudgatābhyaḥ
Ablativeabhyudgatāyāḥ abhyudgatābhyām abhyudgatābhyaḥ
Genitiveabhyudgatāyāḥ abhyudgatayoḥ abhyudgatānām
Locativeabhyudgatāyām abhyudgatayoḥ abhyudgatāsu

Adverb -abhyudgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria