Declension table of ?abhyudgata

Deva

NeuterSingularDualPlural
Nominativeabhyudgatam abhyudgate abhyudgatāni
Vocativeabhyudgata abhyudgate abhyudgatāni
Accusativeabhyudgatam abhyudgate abhyudgatāni
Instrumentalabhyudgatena abhyudgatābhyām abhyudgataiḥ
Dativeabhyudgatāya abhyudgatābhyām abhyudgatebhyaḥ
Ablativeabhyudgatāt abhyudgatābhyām abhyudgatebhyaḥ
Genitiveabhyudgatasya abhyudgatayoḥ abhyudgatānām
Locativeabhyudgate abhyudgatayoḥ abhyudgateṣu

Compound abhyudgata -

Adverb -abhyudgatam -abhyudgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria