Declension table of ?abhyudgamana

Deva

NeuterSingularDualPlural
Nominativeabhyudgamanam abhyudgamane abhyudgamanāni
Vocativeabhyudgamana abhyudgamane abhyudgamanāni
Accusativeabhyudgamanam abhyudgamane abhyudgamanāni
Instrumentalabhyudgamanena abhyudgamanābhyām abhyudgamanaiḥ
Dativeabhyudgamanāya abhyudgamanābhyām abhyudgamanebhyaḥ
Ablativeabhyudgamanāt abhyudgamanābhyām abhyudgamanebhyaḥ
Genitiveabhyudgamanasya abhyudgamanayoḥ abhyudgamanānām
Locativeabhyudgamane abhyudgamanayoḥ abhyudgamaneṣu

Compound abhyudgamana -

Adverb -abhyudgamanam -abhyudgamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria