Declension table of ?abhyudgama

Deva

MasculineSingularDualPlural
Nominativeabhyudgamaḥ abhyudgamau abhyudgamāḥ
Vocativeabhyudgama abhyudgamau abhyudgamāḥ
Accusativeabhyudgamam abhyudgamau abhyudgamān
Instrumentalabhyudgamena abhyudgamābhyām abhyudgamaiḥ abhyudgamebhiḥ
Dativeabhyudgamāya abhyudgamābhyām abhyudgamebhyaḥ
Ablativeabhyudgamāt abhyudgamābhyām abhyudgamebhyaḥ
Genitiveabhyudgamasya abhyudgamayoḥ abhyudgamānām
Locativeabhyudgame abhyudgamayoḥ abhyudgameṣu

Compound abhyudgama -

Adverb -abhyudgamam -abhyudgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria