Declension table of ?abhyuddravaṇa

Deva

NeuterSingularDualPlural
Nominativeabhyuddravaṇam abhyuddravaṇe abhyuddravaṇāni
Vocativeabhyuddravaṇa abhyuddravaṇe abhyuddravaṇāni
Accusativeabhyuddravaṇam abhyuddravaṇe abhyuddravaṇāni
Instrumentalabhyuddravaṇena abhyuddravaṇābhyām abhyuddravaṇaiḥ
Dativeabhyuddravaṇāya abhyuddravaṇābhyām abhyuddravaṇebhyaḥ
Ablativeabhyuddravaṇāt abhyuddravaṇābhyām abhyuddravaṇebhyaḥ
Genitiveabhyuddravaṇasya abhyuddravaṇayoḥ abhyuddravaṇānām
Locativeabhyuddravaṇe abhyuddravaṇayoḥ abhyuddravaṇeṣu

Compound abhyuddravaṇa -

Adverb -abhyuddravaṇam -abhyuddravaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria