Declension table of ?abhyuddhāra

Deva

MasculineSingularDualPlural
Nominativeabhyuddhāraḥ abhyuddhārau abhyuddhārāḥ
Vocativeabhyuddhāra abhyuddhārau abhyuddhārāḥ
Accusativeabhyuddhāram abhyuddhārau abhyuddhārān
Instrumentalabhyuddhāreṇa abhyuddhārābhyām abhyuddhāraiḥ abhyuddhārebhiḥ
Dativeabhyuddhārāya abhyuddhārābhyām abhyuddhārebhyaḥ
Ablativeabhyuddhārāt abhyuddhārābhyām abhyuddhārebhyaḥ
Genitiveabhyuddhārasya abhyuddhārayoḥ abhyuddhārāṇām
Locativeabhyuddhāre abhyuddhārayoḥ abhyuddhāreṣu

Compound abhyuddhāra -

Adverb -abhyuddhāram -abhyuddhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria