Declension table of ?abhyuddhṛtā

Deva

FeminineSingularDualPlural
Nominativeabhyuddhṛtā abhyuddhṛte abhyuddhṛtāḥ
Vocativeabhyuddhṛte abhyuddhṛte abhyuddhṛtāḥ
Accusativeabhyuddhṛtām abhyuddhṛte abhyuddhṛtāḥ
Instrumentalabhyuddhṛtayā abhyuddhṛtābhyām abhyuddhṛtābhiḥ
Dativeabhyuddhṛtāyai abhyuddhṛtābhyām abhyuddhṛtābhyaḥ
Ablativeabhyuddhṛtāyāḥ abhyuddhṛtābhyām abhyuddhṛtābhyaḥ
Genitiveabhyuddhṛtāyāḥ abhyuddhṛtayoḥ abhyuddhṛtānām
Locativeabhyuddhṛtāyām abhyuddhṛtayoḥ abhyuddhṛtāsu

Adverb -abhyuddhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria