Declension table of ?abhyuddhṛta

Deva

NeuterSingularDualPlural
Nominativeabhyuddhṛtam abhyuddhṛte abhyuddhṛtāni
Vocativeabhyuddhṛta abhyuddhṛte abhyuddhṛtāni
Accusativeabhyuddhṛtam abhyuddhṛte abhyuddhṛtāni
Instrumentalabhyuddhṛtena abhyuddhṛtābhyām abhyuddhṛtaiḥ
Dativeabhyuddhṛtāya abhyuddhṛtābhyām abhyuddhṛtebhyaḥ
Ablativeabhyuddhṛtāt abhyuddhṛtābhyām abhyuddhṛtebhyaḥ
Genitiveabhyuddhṛtasya abhyuddhṛtayoḥ abhyuddhṛtānām
Locativeabhyuddhṛte abhyuddhṛtayoḥ abhyuddhṛteṣu

Compound abhyuddhṛta -

Adverb -abhyuddhṛtam -abhyuddhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria