Declension table of ?abhyuddhṛta

Deva

MasculineSingularDualPlural
Nominativeabhyuddhṛtaḥ abhyuddhṛtau abhyuddhṛtāḥ
Vocativeabhyuddhṛta abhyuddhṛtau abhyuddhṛtāḥ
Accusativeabhyuddhṛtam abhyuddhṛtau abhyuddhṛtān
Instrumentalabhyuddhṛtena abhyuddhṛtābhyām abhyuddhṛtaiḥ abhyuddhṛtebhiḥ
Dativeabhyuddhṛtāya abhyuddhṛtābhyām abhyuddhṛtebhyaḥ
Ablativeabhyuddhṛtāt abhyuddhṛtābhyām abhyuddhṛtebhyaḥ
Genitiveabhyuddhṛtasya abhyuddhṛtayoḥ abhyuddhṛtānām
Locativeabhyuddhṛte abhyuddhṛtayoḥ abhyuddhṛteṣu

Compound abhyuddhṛta -

Adverb -abhyuddhṛtam -abhyuddhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria