Declension table of ?abhyuddṛṣṭā

Deva

FeminineSingularDualPlural
Nominativeabhyuddṛṣṭā abhyuddṛṣṭe abhyuddṛṣṭāḥ
Vocativeabhyuddṛṣṭe abhyuddṛṣṭe abhyuddṛṣṭāḥ
Accusativeabhyuddṛṣṭām abhyuddṛṣṭe abhyuddṛṣṭāḥ
Instrumentalabhyuddṛṣṭayā abhyuddṛṣṭābhyām abhyuddṛṣṭābhiḥ
Dativeabhyuddṛṣṭāyai abhyuddṛṣṭābhyām abhyuddṛṣṭābhyaḥ
Ablativeabhyuddṛṣṭāyāḥ abhyuddṛṣṭābhyām abhyuddṛṣṭābhyaḥ
Genitiveabhyuddṛṣṭāyāḥ abhyuddṛṣṭayoḥ abhyuddṛṣṭānām
Locativeabhyuddṛṣṭāyām abhyuddṛṣṭayoḥ abhyuddṛṣṭāsu

Adverb -abhyuddṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria