Declension table of ?abhyuddṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeabhyuddṛṣṭam abhyuddṛṣṭe abhyuddṛṣṭāni
Vocativeabhyuddṛṣṭa abhyuddṛṣṭe abhyuddṛṣṭāni
Accusativeabhyuddṛṣṭam abhyuddṛṣṭe abhyuddṛṣṭāni
Instrumentalabhyuddṛṣṭena abhyuddṛṣṭābhyām abhyuddṛṣṭaiḥ
Dativeabhyuddṛṣṭāya abhyuddṛṣṭābhyām abhyuddṛṣṭebhyaḥ
Ablativeabhyuddṛṣṭāt abhyuddṛṣṭābhyām abhyuddṛṣṭebhyaḥ
Genitiveabhyuddṛṣṭasya abhyuddṛṣṭayoḥ abhyuddṛṣṭānām
Locativeabhyuddṛṣṭe abhyuddṛṣṭayoḥ abhyuddṛṣṭeṣu

Compound abhyuddṛṣṭa -

Adverb -abhyuddṛṣṭam -abhyuddṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria