Declension table of ?abhyudayinī

Deva

FeminineSingularDualPlural
Nominativeabhyudayinī abhyudayinyau abhyudayinyaḥ
Vocativeabhyudayini abhyudayinyau abhyudayinyaḥ
Accusativeabhyudayinīm abhyudayinyau abhyudayinīḥ
Instrumentalabhyudayinyā abhyudayinībhyām abhyudayinībhiḥ
Dativeabhyudayinyai abhyudayinībhyām abhyudayinībhyaḥ
Ablativeabhyudayinyāḥ abhyudayinībhyām abhyudayinībhyaḥ
Genitiveabhyudayinyāḥ abhyudayinyoḥ abhyudayinīnām
Locativeabhyudayinyām abhyudayinyoḥ abhyudayinīṣu

Compound abhyudayini - abhyudayinī -

Adverb -abhyudayini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria