Declension table of ?abhyudayin

Deva

NeuterSingularDualPlural
Nominativeabhyudayi abhyudayinī abhyudayīni
Vocativeabhyudayin abhyudayi abhyudayinī abhyudayīni
Accusativeabhyudayi abhyudayinī abhyudayīni
Instrumentalabhyudayinā abhyudayibhyām abhyudayibhiḥ
Dativeabhyudayine abhyudayibhyām abhyudayibhyaḥ
Ablativeabhyudayinaḥ abhyudayibhyām abhyudayibhyaḥ
Genitiveabhyudayinaḥ abhyudayinoḥ abhyudayinām
Locativeabhyudayini abhyudayinoḥ abhyudayiṣu

Compound abhyudayi -

Adverb -abhyudayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria