Declension table of ?abhyudayeṣṭi

Deva

FeminineSingularDualPlural
Nominativeabhyudayeṣṭiḥ abhyudayeṣṭī abhyudayeṣṭayaḥ
Vocativeabhyudayeṣṭe abhyudayeṣṭī abhyudayeṣṭayaḥ
Accusativeabhyudayeṣṭim abhyudayeṣṭī abhyudayeṣṭīḥ
Instrumentalabhyudayeṣṭyā abhyudayeṣṭibhyām abhyudayeṣṭibhiḥ
Dativeabhyudayeṣṭyai abhyudayeṣṭaye abhyudayeṣṭibhyām abhyudayeṣṭibhyaḥ
Ablativeabhyudayeṣṭyāḥ abhyudayeṣṭeḥ abhyudayeṣṭibhyām abhyudayeṣṭibhyaḥ
Genitiveabhyudayeṣṭyāḥ abhyudayeṣṭeḥ abhyudayeṣṭyoḥ abhyudayeṣṭīnām
Locativeabhyudayeṣṭyām abhyudayeṣṭau abhyudayeṣṭyoḥ abhyudayeṣṭiṣu

Compound abhyudayeṣṭi -

Adverb -abhyudayeṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria