Declension table of ?abhyudācārin

Deva

MasculineSingularDualPlural
Nominativeabhyudācārī abhyudācāriṇau abhyudācāriṇaḥ
Vocativeabhyudācārin abhyudācāriṇau abhyudācāriṇaḥ
Accusativeabhyudācāriṇam abhyudācāriṇau abhyudācāriṇaḥ
Instrumentalabhyudācāriṇā abhyudācāribhyām abhyudācāribhiḥ
Dativeabhyudācāriṇe abhyudācāribhyām abhyudācāribhyaḥ
Ablativeabhyudācāriṇaḥ abhyudācāribhyām abhyudācāribhyaḥ
Genitiveabhyudācāriṇaḥ abhyudācāriṇoḥ abhyudācāriṇām
Locativeabhyudācāriṇi abhyudācāriṇoḥ abhyudācāriṣu

Compound abhyudācāri -

Adverb -abhyudācāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria