Declension table of ?abhyucita

Deva

NeuterSingularDualPlural
Nominativeabhyucitam abhyucite abhyucitāni
Vocativeabhyucita abhyucite abhyucitāni
Accusativeabhyucitam abhyucite abhyucitāni
Instrumentalabhyucitena abhyucitābhyām abhyucitaiḥ
Dativeabhyucitāya abhyucitābhyām abhyucitebhyaḥ
Ablativeabhyucitāt abhyucitābhyām abhyucitebhyaḥ
Genitiveabhyucitasya abhyucitayoḥ abhyucitānām
Locativeabhyucite abhyucitayoḥ abhyuciteṣu

Compound abhyucita -

Adverb -abhyucitam -abhyucitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria