Declension table of ?abhyucita

Deva

MasculineSingularDualPlural
Nominativeabhyucitaḥ abhyucitau abhyucitāḥ
Vocativeabhyucita abhyucitau abhyucitāḥ
Accusativeabhyucitam abhyucitau abhyucitān
Instrumentalabhyucitena abhyucitābhyām abhyucitaiḥ abhyucitebhiḥ
Dativeabhyucitāya abhyucitābhyām abhyucitebhyaḥ
Ablativeabhyucitāt abhyucitābhyām abhyucitebhyaḥ
Genitiveabhyucitasya abhyucitayoḥ abhyucitānām
Locativeabhyucite abhyucitayoḥ abhyuciteṣu

Compound abhyucita -

Adverb -abhyucitam -abhyucitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria