Declension table of ?abhyuccita

Deva

NeuterSingularDualPlural
Nominativeabhyuccitam abhyuccite abhyuccitāni
Vocativeabhyuccita abhyuccite abhyuccitāni
Accusativeabhyuccitam abhyuccite abhyuccitāni
Instrumentalabhyuccitena abhyuccitābhyām abhyuccitaiḥ
Dativeabhyuccitāya abhyuccitābhyām abhyuccitebhyaḥ
Ablativeabhyuccitāt abhyuccitābhyām abhyuccitebhyaḥ
Genitiveabhyuccitasya abhyuccitayoḥ abhyuccitānām
Locativeabhyuccite abhyuccitayoḥ abhyucciteṣu

Compound abhyuccita -

Adverb -abhyuccitam -abhyuccitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria