Declension table of ?abhyucchritakarā

Deva

FeminineSingularDualPlural
Nominativeabhyucchritakarā abhyucchritakare abhyucchritakarāḥ
Vocativeabhyucchritakare abhyucchritakare abhyucchritakarāḥ
Accusativeabhyucchritakarām abhyucchritakare abhyucchritakarāḥ
Instrumentalabhyucchritakarayā abhyucchritakarābhyām abhyucchritakarābhiḥ
Dativeabhyucchritakarāyai abhyucchritakarābhyām abhyucchritakarābhyaḥ
Ablativeabhyucchritakarāyāḥ abhyucchritakarābhyām abhyucchritakarābhyaḥ
Genitiveabhyucchritakarāyāḥ abhyucchritakarayoḥ abhyucchritakarāṇām
Locativeabhyucchritakarāyām abhyucchritakarayoḥ abhyucchritakarāsu

Adverb -abhyucchritakaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria