Declension table of ?abhyucchritā

Deva

FeminineSingularDualPlural
Nominativeabhyucchritā abhyucchrite abhyucchritāḥ
Vocativeabhyucchrite abhyucchrite abhyucchritāḥ
Accusativeabhyucchritām abhyucchrite abhyucchritāḥ
Instrumentalabhyucchritayā abhyucchritābhyām abhyucchritābhiḥ
Dativeabhyucchritāyai abhyucchritābhyām abhyucchritābhyaḥ
Ablativeabhyucchritāyāḥ abhyucchritābhyām abhyucchritābhyaḥ
Genitiveabhyucchritāyāḥ abhyucchritayoḥ abhyucchritānām
Locativeabhyucchritāyām abhyucchritayoḥ abhyucchritāsu

Adverb -abhyucchritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria