Declension table of ?abhyucchrayavatā

Deva

FeminineSingularDualPlural
Nominativeabhyucchrayavatā abhyucchrayavate abhyucchrayavatāḥ
Vocativeabhyucchrayavate abhyucchrayavate abhyucchrayavatāḥ
Accusativeabhyucchrayavatām abhyucchrayavate abhyucchrayavatāḥ
Instrumentalabhyucchrayavatayā abhyucchrayavatābhyām abhyucchrayavatābhiḥ
Dativeabhyucchrayavatāyai abhyucchrayavatābhyām abhyucchrayavatābhyaḥ
Ablativeabhyucchrayavatāyāḥ abhyucchrayavatābhyām abhyucchrayavatābhyaḥ
Genitiveabhyucchrayavatāyāḥ abhyucchrayavatayoḥ abhyucchrayavatānām
Locativeabhyucchrayavatāyām abhyucchrayavatayoḥ abhyucchrayavatāsu

Adverb -abhyucchrayavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria