Declension table of ?abhyuṣya

Deva

NeuterSingularDualPlural
Nominativeabhyuṣyam abhyuṣye abhyuṣyāṇi
Vocativeabhyuṣya abhyuṣye abhyuṣyāṇi
Accusativeabhyuṣyam abhyuṣye abhyuṣyāṇi
Instrumentalabhyuṣyeṇa abhyuṣyābhyām abhyuṣyaiḥ
Dativeabhyuṣyāya abhyuṣyābhyām abhyuṣyebhyaḥ
Ablativeabhyuṣyāt abhyuṣyābhyām abhyuṣyebhyaḥ
Genitiveabhyuṣyasya abhyuṣyayoḥ abhyuṣyāṇām
Locativeabhyuṣye abhyuṣyayoḥ abhyuṣyeṣu

Compound abhyuṣya -

Adverb -abhyuṣyam -abhyuṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria