Declension table of ?abhyuṣya

Deva

MasculineSingularDualPlural
Nominativeabhyuṣyaḥ abhyuṣyau abhyuṣyāḥ
Vocativeabhyuṣya abhyuṣyau abhyuṣyāḥ
Accusativeabhyuṣyam abhyuṣyau abhyuṣyān
Instrumentalabhyuṣyeṇa abhyuṣyābhyām abhyuṣyaiḥ abhyuṣyebhiḥ
Dativeabhyuṣyāya abhyuṣyābhyām abhyuṣyebhyaḥ
Ablativeabhyuṣyāt abhyuṣyābhyām abhyuṣyebhyaḥ
Genitiveabhyuṣyasya abhyuṣyayoḥ abhyuṣyāṇām
Locativeabhyuṣye abhyuṣyayoḥ abhyuṣyeṣu

Compound abhyuṣya -

Adverb -abhyuṣyam -abhyuṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria