Declension table of ?abhyuṣitā

Deva

FeminineSingularDualPlural
Nominativeabhyuṣitā abhyuṣite abhyuṣitāḥ
Vocativeabhyuṣite abhyuṣite abhyuṣitāḥ
Accusativeabhyuṣitām abhyuṣite abhyuṣitāḥ
Instrumentalabhyuṣitayā abhyuṣitābhyām abhyuṣitābhiḥ
Dativeabhyuṣitāyai abhyuṣitābhyām abhyuṣitābhyaḥ
Ablativeabhyuṣitāyāḥ abhyuṣitābhyām abhyuṣitābhyaḥ
Genitiveabhyuṣitāyāḥ abhyuṣitayoḥ abhyuṣitānām
Locativeabhyuṣitāyām abhyuṣitayoḥ abhyuṣitāsu

Adverb -abhyuṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria