Declension table of ?abhyuṣita

Deva

NeuterSingularDualPlural
Nominativeabhyuṣitam abhyuṣite abhyuṣitāni
Vocativeabhyuṣita abhyuṣite abhyuṣitāni
Accusativeabhyuṣitam abhyuṣite abhyuṣitāni
Instrumentalabhyuṣitena abhyuṣitābhyām abhyuṣitaiḥ
Dativeabhyuṣitāya abhyuṣitābhyām abhyuṣitebhyaḥ
Ablativeabhyuṣitāt abhyuṣitābhyām abhyuṣitebhyaḥ
Genitiveabhyuṣitasya abhyuṣitayoḥ abhyuṣitānām
Locativeabhyuṣite abhyuṣitayoḥ abhyuṣiteṣu

Compound abhyuṣita -

Adverb -abhyuṣitam -abhyuṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria