Declension table of ?abhyuṣīyā

Deva

FeminineSingularDualPlural
Nominativeabhyuṣīyā abhyuṣīye abhyuṣīyāḥ
Vocativeabhyuṣīye abhyuṣīye abhyuṣīyāḥ
Accusativeabhyuṣīyām abhyuṣīye abhyuṣīyāḥ
Instrumentalabhyuṣīyayā abhyuṣīyābhyām abhyuṣīyābhiḥ
Dativeabhyuṣīyāyai abhyuṣīyābhyām abhyuṣīyābhyaḥ
Ablativeabhyuṣīyāyāḥ abhyuṣīyābhyām abhyuṣīyābhyaḥ
Genitiveabhyuṣīyāyāḥ abhyuṣīyayoḥ abhyuṣīyāṇām
Locativeabhyuṣīyāyām abhyuṣīyayoḥ abhyuṣīyāsu

Adverb -abhyuṣīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria