Declension table of ?abhyuṣīya

Deva

NeuterSingularDualPlural
Nominativeabhyuṣīyam abhyuṣīye abhyuṣīyāṇi
Vocativeabhyuṣīya abhyuṣīye abhyuṣīyāṇi
Accusativeabhyuṣīyam abhyuṣīye abhyuṣīyāṇi
Instrumentalabhyuṣīyeṇa abhyuṣīyābhyām abhyuṣīyaiḥ
Dativeabhyuṣīyāya abhyuṣīyābhyām abhyuṣīyebhyaḥ
Ablativeabhyuṣīyāt abhyuṣīyābhyām abhyuṣīyebhyaḥ
Genitiveabhyuṣīyasya abhyuṣīyayoḥ abhyuṣīyāṇām
Locativeabhyuṣīye abhyuṣīyayoḥ abhyuṣīyeṣu

Compound abhyuṣīya -

Adverb -abhyuṣīyam -abhyuṣīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria