Declension table of ?abhyuṣīya

Deva

MasculineSingularDualPlural
Nominativeabhyuṣīyaḥ abhyuṣīyau abhyuṣīyāḥ
Vocativeabhyuṣīya abhyuṣīyau abhyuṣīyāḥ
Accusativeabhyuṣīyam abhyuṣīyau abhyuṣīyān
Instrumentalabhyuṣīyeṇa abhyuṣīyābhyām abhyuṣīyaiḥ abhyuṣīyebhiḥ
Dativeabhyuṣīyāya abhyuṣīyābhyām abhyuṣīyebhyaḥ
Ablativeabhyuṣīyāt abhyuṣīyābhyām abhyuṣīyebhyaḥ
Genitiveabhyuṣīyasya abhyuṣīyayoḥ abhyuṣīyāṇām
Locativeabhyuṣīye abhyuṣīyayoḥ abhyuṣīyeṣu

Compound abhyuṣīya -

Adverb -abhyuṣīyam -abhyuṣīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria