Declension table of ?abhyuṣṭamiśrā

Deva

FeminineSingularDualPlural
Nominativeabhyuṣṭamiśrā abhyuṣṭamiśre abhyuṣṭamiśrāḥ
Vocativeabhyuṣṭamiśre abhyuṣṭamiśre abhyuṣṭamiśrāḥ
Accusativeabhyuṣṭamiśrām abhyuṣṭamiśre abhyuṣṭamiśrāḥ
Instrumentalabhyuṣṭamiśrayā abhyuṣṭamiśrābhyām abhyuṣṭamiśrābhiḥ
Dativeabhyuṣṭamiśrāyai abhyuṣṭamiśrābhyām abhyuṣṭamiśrābhyaḥ
Ablativeabhyuṣṭamiśrāyāḥ abhyuṣṭamiśrābhyām abhyuṣṭamiśrābhyaḥ
Genitiveabhyuṣṭamiśrāyāḥ abhyuṣṭamiśrayoḥ abhyuṣṭamiśrāṇām
Locativeabhyuṣṭamiśrāyām abhyuṣṭamiśrayoḥ abhyuṣṭamiśrāsu

Adverb -abhyuṣṭamiśram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria