Declension table of ?abhyoṣya

Deva

MasculineSingularDualPlural
Nominativeabhyoṣyaḥ abhyoṣyau abhyoṣyāḥ
Vocativeabhyoṣya abhyoṣyau abhyoṣyāḥ
Accusativeabhyoṣyam abhyoṣyau abhyoṣyān
Instrumentalabhyoṣyeṇa abhyoṣyābhyām abhyoṣyaiḥ abhyoṣyebhiḥ
Dativeabhyoṣyāya abhyoṣyābhyām abhyoṣyebhyaḥ
Ablativeabhyoṣyāt abhyoṣyābhyām abhyoṣyebhyaḥ
Genitiveabhyoṣyasya abhyoṣyayoḥ abhyoṣyāṇām
Locativeabhyoṣye abhyoṣyayoḥ abhyoṣyeṣu

Compound abhyoṣya -

Adverb -abhyoṣyam -abhyoṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria