Declension table of ?abhyoṣīyā

Deva

FeminineSingularDualPlural
Nominativeabhyoṣīyā abhyoṣīye abhyoṣīyāḥ
Vocativeabhyoṣīye abhyoṣīye abhyoṣīyāḥ
Accusativeabhyoṣīyām abhyoṣīye abhyoṣīyāḥ
Instrumentalabhyoṣīyayā abhyoṣīyābhyām abhyoṣīyābhiḥ
Dativeabhyoṣīyāyai abhyoṣīyābhyām abhyoṣīyābhyaḥ
Ablativeabhyoṣīyāyāḥ abhyoṣīyābhyām abhyoṣīyābhyaḥ
Genitiveabhyoṣīyāyāḥ abhyoṣīyayoḥ abhyoṣīyāṇām
Locativeabhyoṣīyāyām abhyoṣīyayoḥ abhyoṣīyāsu

Adverb -abhyoṣīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria