Declension table of ?abhyoṣīya

Deva

NeuterSingularDualPlural
Nominativeabhyoṣīyam abhyoṣīye abhyoṣīyāṇi
Vocativeabhyoṣīya abhyoṣīye abhyoṣīyāṇi
Accusativeabhyoṣīyam abhyoṣīye abhyoṣīyāṇi
Instrumentalabhyoṣīyeṇa abhyoṣīyābhyām abhyoṣīyaiḥ
Dativeabhyoṣīyāya abhyoṣīyābhyām abhyoṣīyebhyaḥ
Ablativeabhyoṣīyāt abhyoṣīyābhyām abhyoṣīyebhyaḥ
Genitiveabhyoṣīyasya abhyoṣīyayoḥ abhyoṣīyāṇām
Locativeabhyoṣīye abhyoṣīyayoḥ abhyoṣīyeṣu

Compound abhyoṣīya -

Adverb -abhyoṣīyam -abhyoṣīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria