Declension table of ?abhyoṣa

Deva

MasculineSingularDualPlural
Nominativeabhyoṣaḥ abhyoṣau abhyoṣāḥ
Vocativeabhyoṣa abhyoṣau abhyoṣāḥ
Accusativeabhyoṣam abhyoṣau abhyoṣān
Instrumentalabhyoṣeṇa abhyoṣābhyām abhyoṣaiḥ abhyoṣebhiḥ
Dativeabhyoṣāya abhyoṣābhyām abhyoṣebhyaḥ
Ablativeabhyoṣāt abhyoṣābhyām abhyoṣebhyaḥ
Genitiveabhyoṣasya abhyoṣayoḥ abhyoṣāṇām
Locativeabhyoṣe abhyoṣayoḥ abhyoṣeṣu

Compound abhyoṣa -

Adverb -abhyoṣam -abhyoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria