Declension table of ?abhyañjya

Deva

NeuterSingularDualPlural
Nominativeabhyañjyam abhyañjye abhyañjyāni
Vocativeabhyañjya abhyañjye abhyañjyāni
Accusativeabhyañjyam abhyañjye abhyañjyāni
Instrumentalabhyañjyena abhyañjyābhyām abhyañjyaiḥ
Dativeabhyañjyāya abhyañjyābhyām abhyañjyebhyaḥ
Ablativeabhyañjyāt abhyañjyābhyām abhyañjyebhyaḥ
Genitiveabhyañjyasya abhyañjyayoḥ abhyañjyānām
Locativeabhyañjye abhyañjyayoḥ abhyañjyeṣu

Compound abhyañjya -

Adverb -abhyañjyam -abhyañjyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria