Declension table of ?abhyañjya

Deva

MasculineSingularDualPlural
Nominativeabhyañjyaḥ abhyañjyau abhyañjyāḥ
Vocativeabhyañjya abhyañjyau abhyañjyāḥ
Accusativeabhyañjyam abhyañjyau abhyañjyān
Instrumentalabhyañjyena abhyañjyābhyām abhyañjyaiḥ abhyañjyebhiḥ
Dativeabhyañjyāya abhyañjyābhyām abhyañjyebhyaḥ
Ablativeabhyañjyāt abhyañjyābhyām abhyañjyebhyaḥ
Genitiveabhyañjyasya abhyañjyayoḥ abhyañjyānām
Locativeabhyañjye abhyañjyayoḥ abhyañjyeṣu

Compound abhyañjya -

Adverb -abhyañjyam -abhyañjyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria