Declension table of ?abhyañjanyā

Deva

FeminineSingularDualPlural
Nominativeabhyañjanyā abhyañjanye abhyañjanyāḥ
Vocativeabhyañjanye abhyañjanye abhyañjanyāḥ
Accusativeabhyañjanyām abhyañjanye abhyañjanyāḥ
Instrumentalabhyañjanyayā abhyañjanyābhyām abhyañjanyābhiḥ
Dativeabhyañjanyāyai abhyañjanyābhyām abhyañjanyābhyaḥ
Ablativeabhyañjanyāyāḥ abhyañjanyābhyām abhyañjanyābhyaḥ
Genitiveabhyañjanyāyāḥ abhyañjanyayoḥ abhyañjanyānām
Locativeabhyañjanyāyām abhyañjanyayoḥ abhyañjanyāsu

Adverb -abhyañjanyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria