Declension table of ?abhyañjanya

Deva

NeuterSingularDualPlural
Nominativeabhyañjanyam abhyañjanye abhyañjanyāni
Vocativeabhyañjanya abhyañjanye abhyañjanyāni
Accusativeabhyañjanyam abhyañjanye abhyañjanyāni
Instrumentalabhyañjanyena abhyañjanyābhyām abhyañjanyaiḥ
Dativeabhyañjanyāya abhyañjanyābhyām abhyañjanyebhyaḥ
Ablativeabhyañjanyāt abhyañjanyābhyām abhyañjanyebhyaḥ
Genitiveabhyañjanyasya abhyañjanyayoḥ abhyañjanyānām
Locativeabhyañjanye abhyañjanyayoḥ abhyañjanyeṣu

Compound abhyañjanya -

Adverb -abhyañjanyam -abhyañjanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria