Declension table of ?abhyaśana

Deva

NeuterSingularDualPlural
Nominativeabhyaśanam abhyaśane abhyaśanāni
Vocativeabhyaśana abhyaśane abhyaśanāni
Accusativeabhyaśanam abhyaśane abhyaśanāni
Instrumentalabhyaśanena abhyaśanābhyām abhyaśanaiḥ
Dativeabhyaśanāya abhyaśanābhyām abhyaśanebhyaḥ
Ablativeabhyaśanāt abhyaśanābhyām abhyaśanebhyaḥ
Genitiveabhyaśanasya abhyaśanayoḥ abhyaśanānām
Locativeabhyaśane abhyaśanayoḥ abhyaśaneṣu

Compound abhyaśana -

Adverb -abhyaśanam -abhyaśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria