Declension table of ?abhyavasthitā

Deva

FeminineSingularDualPlural
Nominativeabhyavasthitā abhyavasthite abhyavasthitāḥ
Vocativeabhyavasthite abhyavasthite abhyavasthitāḥ
Accusativeabhyavasthitām abhyavasthite abhyavasthitāḥ
Instrumentalabhyavasthitayā abhyavasthitābhyām abhyavasthitābhiḥ
Dativeabhyavasthitāyai abhyavasthitābhyām abhyavasthitābhyaḥ
Ablativeabhyavasthitāyāḥ abhyavasthitābhyām abhyavasthitābhyaḥ
Genitiveabhyavasthitāyāḥ abhyavasthitayoḥ abhyavasthitānām
Locativeabhyavasthitāyām abhyavasthitayoḥ abhyavasthitāsu

Adverb -abhyavasthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria