Declension table of ?abhyavasthita

Deva

NeuterSingularDualPlural
Nominativeabhyavasthitam abhyavasthite abhyavasthitāni
Vocativeabhyavasthita abhyavasthite abhyavasthitāni
Accusativeabhyavasthitam abhyavasthite abhyavasthitāni
Instrumentalabhyavasthitena abhyavasthitābhyām abhyavasthitaiḥ
Dativeabhyavasthitāya abhyavasthitābhyām abhyavasthitebhyaḥ
Ablativeabhyavasthitāt abhyavasthitābhyām abhyavasthitebhyaḥ
Genitiveabhyavasthitasya abhyavasthitayoḥ abhyavasthitānām
Locativeabhyavasthite abhyavasthitayoḥ abhyavasthiteṣu

Compound abhyavasthita -

Adverb -abhyavasthitam -abhyavasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria