Declension table of ?abhyavasthita

Deva

MasculineSingularDualPlural
Nominativeabhyavasthitaḥ abhyavasthitau abhyavasthitāḥ
Vocativeabhyavasthita abhyavasthitau abhyavasthitāḥ
Accusativeabhyavasthitam abhyavasthitau abhyavasthitān
Instrumentalabhyavasthitena abhyavasthitābhyām abhyavasthitaiḥ abhyavasthitebhiḥ
Dativeabhyavasthitāya abhyavasthitābhyām abhyavasthitebhyaḥ
Ablativeabhyavasthitāt abhyavasthitābhyām abhyavasthitebhyaḥ
Genitiveabhyavasthitasya abhyavasthitayoḥ abhyavasthitānām
Locativeabhyavasthite abhyavasthitayoḥ abhyavasthiteṣu

Compound abhyavasthita -

Adverb -abhyavasthitam -abhyavasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria