Declension table of ?abhyavaskanda

Deva

MasculineSingularDualPlural
Nominativeabhyavaskandaḥ abhyavaskandau abhyavaskandāḥ
Vocativeabhyavaskanda abhyavaskandau abhyavaskandāḥ
Accusativeabhyavaskandam abhyavaskandau abhyavaskandān
Instrumentalabhyavaskandena abhyavaskandābhyām abhyavaskandaiḥ abhyavaskandebhiḥ
Dativeabhyavaskandāya abhyavaskandābhyām abhyavaskandebhyaḥ
Ablativeabhyavaskandāt abhyavaskandābhyām abhyavaskandebhyaḥ
Genitiveabhyavaskandasya abhyavaskandayoḥ abhyavaskandānām
Locativeabhyavaskande abhyavaskandayoḥ abhyavaskandeṣu

Compound abhyavaskanda -

Adverb -abhyavaskandam -abhyavaskandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria