Declension table of ?abhyavapāta

Deva

MasculineSingularDualPlural
Nominativeabhyavapātaḥ abhyavapātau abhyavapātāḥ
Vocativeabhyavapāta abhyavapātau abhyavapātāḥ
Accusativeabhyavapātam abhyavapātau abhyavapātān
Instrumentalabhyavapātena abhyavapātābhyām abhyavapātaiḥ abhyavapātebhiḥ
Dativeabhyavapātāya abhyavapātābhyām abhyavapātebhyaḥ
Ablativeabhyavapātāt abhyavapātābhyām abhyavapātebhyaḥ
Genitiveabhyavapātasya abhyavapātayoḥ abhyavapātānām
Locativeabhyavapāte abhyavapātayoḥ abhyavapāteṣu

Compound abhyavapāta -

Adverb -abhyavapātam -abhyavapātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria