Declension table of ?abhyavakarṣaṇa

Deva

NeuterSingularDualPlural
Nominativeabhyavakarṣaṇam abhyavakarṣaṇe abhyavakarṣaṇāni
Vocativeabhyavakarṣaṇa abhyavakarṣaṇe abhyavakarṣaṇāni
Accusativeabhyavakarṣaṇam abhyavakarṣaṇe abhyavakarṣaṇāni
Instrumentalabhyavakarṣaṇena abhyavakarṣaṇābhyām abhyavakarṣaṇaiḥ
Dativeabhyavakarṣaṇāya abhyavakarṣaṇābhyām abhyavakarṣaṇebhyaḥ
Ablativeabhyavakarṣaṇāt abhyavakarṣaṇābhyām abhyavakarṣaṇebhyaḥ
Genitiveabhyavakarṣaṇasya abhyavakarṣaṇayoḥ abhyavakarṣaṇānām
Locativeabhyavakarṣaṇe abhyavakarṣaṇayoḥ abhyavakarṣaṇeṣu

Compound abhyavakarṣaṇa -

Adverb -abhyavakarṣaṇam -abhyavakarṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria